Declension table of ?sītārāmāṣṭottaraśatanāman

Deva

NeuterSingularDualPlural
Nominativesītārāmāṣṭottaraśatanāma sītārāmāṣṭottaraśatanāmnī sītārāmāṣṭottaraśatanāmāni
Vocativesītārāmāṣṭottaraśatanāman sītārāmāṣṭottaraśatanāma sītārāmāṣṭottaraśatanāmnī sītārāmāṣṭottaraśatanāmāni
Accusativesītārāmāṣṭottaraśatanāma sītārāmāṣṭottaraśatanāmnī sītārāmāṣṭottaraśatanāmāni
Instrumentalsītārāmāṣṭottaraśatanāmnā sītārāmāṣṭottaraśatanāmabhyām sītārāmāṣṭottaraśatanāmabhiḥ
Dativesītārāmāṣṭottaraśatanāmne sītārāmāṣṭottaraśatanāmabhyām sītārāmāṣṭottaraśatanāmabhyaḥ
Ablativesītārāmāṣṭottaraśatanāmnaḥ sītārāmāṣṭottaraśatanāmabhyām sītārāmāṣṭottaraśatanāmabhyaḥ
Genitivesītārāmāṣṭottaraśatanāmnaḥ sītārāmāṣṭottaraśatanāmnoḥ sītārāmāṣṭottaraśatanāmnām
Locativesītārāmāṣṭottaraśatanāmni sītārāmāṣṭottaraśatanāmani sītārāmāṣṭottaraśatanāmnoḥ sītārāmāṣṭottaraśatanāmasu

Compound sītārāmāṣṭottaraśatanāma -

Adverb -sītārāmāṣṭottaraśatanāma -sītārāmāṣṭottaraśatanāmam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria