Declension table of ?sītārāmāṣṭaka

Deva

NeuterSingularDualPlural
Nominativesītārāmāṣṭakam sītārāmāṣṭake sītārāmāṣṭakāni
Vocativesītārāmāṣṭaka sītārāmāṣṭake sītārāmāṣṭakāni
Accusativesītārāmāṣṭakam sītārāmāṣṭake sītārāmāṣṭakāni
Instrumentalsītārāmāṣṭakena sītārāmāṣṭakābhyām sītārāmāṣṭakaiḥ
Dativesītārāmāṣṭakāya sītārāmāṣṭakābhyām sītārāmāṣṭakebhyaḥ
Ablativesītārāmāṣṭakāt sītārāmāṣṭakābhyām sītārāmāṣṭakebhyaḥ
Genitivesītārāmāṣṭakasya sītārāmāṣṭakayoḥ sītārāmāṣṭakānām
Locativesītārāmāṣṭake sītārāmāṣṭakayoḥ sītārāmāṣṭakeṣu

Compound sītārāmāṣṭaka -

Adverb -sītārāmāṣṭakam -sītārāmāṣṭakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria