Declension table of ?sītāpati

Deva

MasculineSingularDualPlural
Nominativesītāpatiḥ sītāpatī sītāpatayaḥ
Vocativesītāpate sītāpatī sītāpatayaḥ
Accusativesītāpatim sītāpatī sītāpatīn
Instrumentalsītāpatinā sītāpatibhyām sītāpatibhiḥ
Dativesītāpataye sītāpatibhyām sītāpatibhyaḥ
Ablativesītāpateḥ sītāpatibhyām sītāpatibhyaḥ
Genitivesītāpateḥ sītāpatyoḥ sītāpatīnām
Locativesītāpatau sītāpatyoḥ sītāpatiṣu

Compound sītāpati -

Adverb -sītāpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria