Declension table of ?sītānavamīvratamāhātmya

Deva

NeuterSingularDualPlural
Nominativesītānavamīvratamāhātmyam sītānavamīvratamāhātmye sītānavamīvratamāhātmyāni
Vocativesītānavamīvratamāhātmya sītānavamīvratamāhātmye sītānavamīvratamāhātmyāni
Accusativesītānavamīvratamāhātmyam sītānavamīvratamāhātmye sītānavamīvratamāhātmyāni
Instrumentalsītānavamīvratamāhātmyena sītānavamīvratamāhātmyābhyām sītānavamīvratamāhātmyaiḥ
Dativesītānavamīvratamāhātmyāya sītānavamīvratamāhātmyābhyām sītānavamīvratamāhātmyebhyaḥ
Ablativesītānavamīvratamāhātmyāt sītānavamīvratamāhātmyābhyām sītānavamīvratamāhātmyebhyaḥ
Genitivesītānavamīvratamāhātmyasya sītānavamīvratamāhātmyayoḥ sītānavamīvratamāhātmyānām
Locativesītānavamīvratamāhātmye sītānavamīvratamāhātmyayoḥ sītānavamīvratamāhātmyeṣu

Compound sītānavamīvratamāhātmya -

Adverb -sītānavamīvratamāhātmyam -sītānavamīvratamāhātmyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria