Declension table of ?sītānanda

Deva

MasculineSingularDualPlural
Nominativesītānandaḥ sītānandau sītānandāḥ
Vocativesītānanda sītānandau sītānandāḥ
Accusativesītānandam sītānandau sītānandān
Instrumentalsītānandena sītānandābhyām sītānandaiḥ sītānandebhiḥ
Dativesītānandāya sītānandābhyām sītānandebhyaḥ
Ablativesītānandāt sītānandābhyām sītānandebhyaḥ
Genitivesītānandasya sītānandayoḥ sītānandānām
Locativesītānande sītānandayoḥ sītānandeṣu

Compound sītānanda -

Adverb -sītānandam -sītānandāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria