Declension table of ?sītācaraṇacāmara

Deva

MasculineSingularDualPlural
Nominativesītācaraṇacāmaraḥ sītācaraṇacāmarau sītācaraṇacāmarāḥ
Vocativesītācaraṇacāmara sītācaraṇacāmarau sītācaraṇacāmarāḥ
Accusativesītācaraṇacāmaram sītācaraṇacāmarau sītācaraṇacāmarān
Instrumentalsītācaraṇacāmareṇa sītācaraṇacāmarābhyām sītācaraṇacāmaraiḥ sītācaraṇacāmarebhiḥ
Dativesītācaraṇacāmarāya sītācaraṇacāmarābhyām sītācaraṇacāmarebhyaḥ
Ablativesītācaraṇacāmarāt sītācaraṇacāmarābhyām sītācaraṇacāmarebhyaḥ
Genitivesītācaraṇacāmarasya sītācaraṇacāmarayoḥ sītācaraṇacāmarāṇām
Locativesītācaraṇacāmare sītācaraṇacāmarayoḥ sītācaraṇacāmareṣu

Compound sītācaraṇacāmara -

Adverb -sītācaraṇacāmaram -sītācaraṇacāmarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria