Declension table of ?sītāṣṭottaraśatanāmāvali

Deva

FeminineSingularDualPlural
Nominativesītāṣṭottaraśatanāmāvaliḥ sītāṣṭottaraśatanāmāvalī sītāṣṭottaraśatanāmāvalayaḥ
Vocativesītāṣṭottaraśatanāmāvale sītāṣṭottaraśatanāmāvalī sītāṣṭottaraśatanāmāvalayaḥ
Accusativesītāṣṭottaraśatanāmāvalim sītāṣṭottaraśatanāmāvalī sītāṣṭottaraśatanāmāvalīḥ
Instrumentalsītāṣṭottaraśatanāmāvalyā sītāṣṭottaraśatanāmāvalibhyām sītāṣṭottaraśatanāmāvalibhiḥ
Dativesītāṣṭottaraśatanāmāvalyai sītāṣṭottaraśatanāmāvalaye sītāṣṭottaraśatanāmāvalibhyām sītāṣṭottaraśatanāmāvalibhyaḥ
Ablativesītāṣṭottaraśatanāmāvalyāḥ sītāṣṭottaraśatanāmāvaleḥ sītāṣṭottaraśatanāmāvalibhyām sītāṣṭottaraśatanāmāvalibhyaḥ
Genitivesītāṣṭottaraśatanāmāvalyāḥ sītāṣṭottaraśatanāmāvaleḥ sītāṣṭottaraśatanāmāvalyoḥ sītāṣṭottaraśatanāmāvalīnām
Locativesītāṣṭottaraśatanāmāvalyām sītāṣṭottaraśatanāmāvalau sītāṣṭottaraśatanāmāvalyoḥ sītāṣṭottaraśatanāmāvaliṣu

Compound sītāṣṭottaraśatanāmāvali -

Adverb -sītāṣṭottaraśatanāmāvali

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria