Declension table of ?sīrotkaṣaṇa

Deva

NeuterSingularDualPlural
Nominativesīrotkaṣaṇam sīrotkaṣaṇe sīrotkaṣaṇāni
Vocativesīrotkaṣaṇa sīrotkaṣaṇe sīrotkaṣaṇāni
Accusativesīrotkaṣaṇam sīrotkaṣaṇe sīrotkaṣaṇāni
Instrumentalsīrotkaṣaṇena sīrotkaṣaṇābhyām sīrotkaṣaṇaiḥ
Dativesīrotkaṣaṇāya sīrotkaṣaṇābhyām sīrotkaṣaṇebhyaḥ
Ablativesīrotkaṣaṇāt sīrotkaṣaṇābhyām sīrotkaṣaṇebhyaḥ
Genitivesīrotkaṣaṇasya sīrotkaṣaṇayoḥ sīrotkaṣaṇānām
Locativesīrotkaṣaṇe sīrotkaṣaṇayoḥ sīrotkaṣaṇeṣu

Compound sīrotkaṣaṇa -

Adverb -sīrotkaṣaṇam -sīrotkaṣaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria