Declension table of ?sīrapati

Deva

MasculineSingularDualPlural
Nominativesīrapatiḥ sīrapatī sīrapatayaḥ
Vocativesīrapate sīrapatī sīrapatayaḥ
Accusativesīrapatim sīrapatī sīrapatīn
Instrumentalsīrapatinā sīrapatibhyām sīrapatibhiḥ
Dativesīrapataye sīrapatibhyām sīrapatibhyaḥ
Ablativesīrapateḥ sīrapatibhyām sīrapatibhyaḥ
Genitivesīrapateḥ sīrapatyoḥ sīrapatīnām
Locativesīrapatau sīrapatyoḥ sīrapatiṣu

Compound sīrapati -

Adverb -sīrapati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria