Declension table of ?sīrapāṇi

Deva

MasculineSingularDualPlural
Nominativesīrapāṇiḥ sīrapāṇī sīrapāṇayaḥ
Vocativesīrapāṇe sīrapāṇī sīrapāṇayaḥ
Accusativesīrapāṇim sīrapāṇī sīrapāṇīn
Instrumentalsīrapāṇinā sīrapāṇibhyām sīrapāṇibhiḥ
Dativesīrapāṇaye sīrapāṇibhyām sīrapāṇibhyaḥ
Ablativesīrapāṇeḥ sīrapāṇibhyām sīrapāṇibhyaḥ
Genitivesīrapāṇeḥ sīrapāṇyoḥ sīrapāṇīnām
Locativesīrapāṇau sīrapāṇyoḥ sīrapāṇiṣu

Compound sīrapāṇi -

Adverb -sīrapāṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria