Declension table of ?sīradeva

Deva

MasculineSingularDualPlural
Nominativesīradevaḥ sīradevau sīradevāḥ
Vocativesīradeva sīradevau sīradevāḥ
Accusativesīradevam sīradevau sīradevān
Instrumentalsīradevena sīradevābhyām sīradevaiḥ sīradevebhiḥ
Dativesīradevāya sīradevābhyām sīradevebhyaḥ
Ablativesīradevāt sīradevābhyām sīradevebhyaḥ
Genitivesīradevasya sīradevayoḥ sīradevānām
Locativesīradeve sīradevayoḥ sīradeveṣu

Compound sīradeva -

Adverb -sīradevam -sīradevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria