Declension table of ?sīrāyudha

Deva

MasculineSingularDualPlural
Nominativesīrāyudhaḥ sīrāyudhau sīrāyudhāḥ
Vocativesīrāyudha sīrāyudhau sīrāyudhāḥ
Accusativesīrāyudham sīrāyudhau sīrāyudhān
Instrumentalsīrāyudhena sīrāyudhābhyām sīrāyudhaiḥ sīrāyudhebhiḥ
Dativesīrāyudhāya sīrāyudhābhyām sīrāyudhebhyaḥ
Ablativesīrāyudhāt sīrāyudhābhyām sīrāyudhebhyaḥ
Genitivesīrāyudhasya sīrāyudhayoḥ sīrāyudhānām
Locativesīrāyudhe sīrāyudhayoḥ sīrāyudheṣu

Compound sīrāyudha -

Adverb -sīrāyudham -sīrāyudhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria