Declension table of ?sīrṇi

Deva

FeminineSingularDualPlural
Nominativesīrṇiḥ sīrṇī sīrṇayaḥ
Vocativesīrṇe sīrṇī sīrṇayaḥ
Accusativesīrṇim sīrṇī sīrṇīḥ
Instrumentalsīrṇyā sīrṇibhyām sīrṇibhiḥ
Dativesīrṇyai sīrṇaye sīrṇibhyām sīrṇibhyaḥ
Ablativesīrṇyāḥ sīrṇeḥ sīrṇibhyām sīrṇibhyaḥ
Genitivesīrṇyāḥ sīrṇeḥ sīrṇyoḥ sīrṇīnām
Locativesīrṇyām sīrṇau sīrṇyoḥ sīrṇiṣu

Compound sīrṇi -

Adverb -sīrṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria