Declension table of ?sīrṇa

Deva

NeuterSingularDualPlural
Nominativesīrṇam sīrṇe sīrṇāni
Vocativesīrṇa sīrṇe sīrṇāni
Accusativesīrṇam sīrṇe sīrṇāni
Instrumentalsīrṇena sīrṇābhyām sīrṇaiḥ
Dativesīrṇāya sīrṇābhyām sīrṇebhyaḥ
Ablativesīrṇāt sīrṇābhyām sīrṇebhyaḥ
Genitivesīrṇasya sīrṇayoḥ sīrṇānām
Locativesīrṇe sīrṇayoḥ sīrṇeṣu

Compound sīrṇa -

Adverb -sīrṇam -sīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria