Declension table of ?sīrṇa

Deva

MasculineSingularDualPlural
Nominativesīrṇaḥ sīrṇau sīrṇāḥ
Vocativesīrṇa sīrṇau sīrṇāḥ
Accusativesīrṇam sīrṇau sīrṇān
Instrumentalsīrṇena sīrṇābhyām sīrṇaiḥ sīrṇebhiḥ
Dativesīrṇāya sīrṇābhyām sīrṇebhyaḥ
Ablativesīrṇāt sīrṇābhyām sīrṇebhyaḥ
Genitivesīrṇasya sīrṇayoḥ sīrṇānām
Locativesīrṇe sīrṇayoḥ sīrṇeṣu

Compound sīrṇa -

Adverb -sīrṇam -sīrṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria