Declension table of ?sīpa

Deva

MasculineSingularDualPlural
Nominativesīpaḥ sīpau sīpāḥ
Vocativesīpa sīpau sīpāḥ
Accusativesīpam sīpau sīpān
Instrumentalsīpena sīpābhyām sīpaiḥ sīpebhiḥ
Dativesīpāya sīpābhyām sīpebhyaḥ
Ablativesīpāt sīpābhyām sīpebhyaḥ
Genitivesīpasya sīpayoḥ sīpānām
Locativesīpe sīpayoḥ sīpeṣu

Compound sīpa -

Adverb -sīpam -sīpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria