Declension table of ?sīmantonnayanaprayoga

Deva

MasculineSingularDualPlural
Nominativesīmantonnayanaprayogaḥ sīmantonnayanaprayogau sīmantonnayanaprayogāḥ
Vocativesīmantonnayanaprayoga sīmantonnayanaprayogau sīmantonnayanaprayogāḥ
Accusativesīmantonnayanaprayogam sīmantonnayanaprayogau sīmantonnayanaprayogān
Instrumentalsīmantonnayanaprayogeṇa sīmantonnayanaprayogābhyām sīmantonnayanaprayogaiḥ sīmantonnayanaprayogebhiḥ
Dativesīmantonnayanaprayogāya sīmantonnayanaprayogābhyām sīmantonnayanaprayogebhyaḥ
Ablativesīmantonnayanaprayogāt sīmantonnayanaprayogābhyām sīmantonnayanaprayogebhyaḥ
Genitivesīmantonnayanaprayogasya sīmantonnayanaprayogayoḥ sīmantonnayanaprayogāṇām
Locativesīmantonnayanaprayoge sīmantonnayanaprayogayoḥ sīmantonnayanaprayogeṣu

Compound sīmantonnayanaprayoga -

Adverb -sīmantonnayanaprayogam -sīmantonnayanaprayogāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria