Declension table of ?sīmantavat

Deva

MasculineSingularDualPlural
Nominativesīmantavān sīmantavantau sīmantavantaḥ
Vocativesīmantavan sīmantavantau sīmantavantaḥ
Accusativesīmantavantam sīmantavantau sīmantavataḥ
Instrumentalsīmantavatā sīmantavadbhyām sīmantavadbhiḥ
Dativesīmantavate sīmantavadbhyām sīmantavadbhyaḥ
Ablativesīmantavataḥ sīmantavadbhyām sīmantavadbhyaḥ
Genitivesīmantavataḥ sīmantavatoḥ sīmantavatām
Locativesīmantavati sīmantavatoḥ sīmantavatsu

Compound sīmantavat -

Adverb -sīmantavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria