Declension table of ?sīmantamaṇi

Deva

MasculineSingularDualPlural
Nominativesīmantamaṇiḥ sīmantamaṇī sīmantamaṇayaḥ
Vocativesīmantamaṇe sīmantamaṇī sīmantamaṇayaḥ
Accusativesīmantamaṇim sīmantamaṇī sīmantamaṇīn
Instrumentalsīmantamaṇinā sīmantamaṇibhyām sīmantamaṇibhiḥ
Dativesīmantamaṇaye sīmantamaṇibhyām sīmantamaṇibhyaḥ
Ablativesīmantamaṇeḥ sīmantamaṇibhyām sīmantamaṇibhyaḥ
Genitivesīmantamaṇeḥ sīmantamaṇyoḥ sīmantamaṇīnām
Locativesīmantamaṇau sīmantamaṇyoḥ sīmantamaṇiṣu

Compound sīmantamaṇi -

Adverb -sīmantamaṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria