Declension table of ?sīmantakaraṇa

Deva

NeuterSingularDualPlural
Nominativesīmantakaraṇam sīmantakaraṇe sīmantakaraṇāni
Vocativesīmantakaraṇa sīmantakaraṇe sīmantakaraṇāni
Accusativesīmantakaraṇam sīmantakaraṇe sīmantakaraṇāni
Instrumentalsīmantakaraṇena sīmantakaraṇābhyām sīmantakaraṇaiḥ
Dativesīmantakaraṇāya sīmantakaraṇābhyām sīmantakaraṇebhyaḥ
Ablativesīmantakaraṇāt sīmantakaraṇābhyām sīmantakaraṇebhyaḥ
Genitivesīmantakaraṇasya sīmantakaraṇayoḥ sīmantakaraṇānām
Locativesīmantakaraṇe sīmantakaraṇayoḥ sīmantakaraṇeṣu

Compound sīmantakaraṇa -

Adverb -sīmantakaraṇam -sīmantakaraṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria