Declension table of ?sīmantaka

Deva

MasculineSingularDualPlural
Nominativesīmantakaḥ sīmantakau sīmantakāḥ
Vocativesīmantaka sīmantakau sīmantakāḥ
Accusativesīmantakam sīmantakau sīmantakān
Instrumentalsīmantakena sīmantakābhyām sīmantakaiḥ sīmantakebhiḥ
Dativesīmantakāya sīmantakābhyām sīmantakebhyaḥ
Ablativesīmantakāt sīmantakābhyām sīmantakebhyaḥ
Genitivesīmantakasya sīmantakayoḥ sīmantakānām
Locativesīmantake sīmantakayoḥ sīmantakeṣu

Compound sīmantaka -

Adverb -sīmantakam -sīmantakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria