Declension table of ?sīmantadṛśvanā

Deva

FeminineSingularDualPlural
Nominativesīmantadṛśvanā sīmantadṛśvane sīmantadṛśvanāḥ
Vocativesīmantadṛśvane sīmantadṛśvane sīmantadṛśvanāḥ
Accusativesīmantadṛśvanām sīmantadṛśvane sīmantadṛśvanāḥ
Instrumentalsīmantadṛśvanayā sīmantadṛśvanābhyām sīmantadṛśvanābhiḥ
Dativesīmantadṛśvanāyai sīmantadṛśvanābhyām sīmantadṛśvanābhyaḥ
Ablativesīmantadṛśvanāyāḥ sīmantadṛśvanābhyām sīmantadṛśvanābhyaḥ
Genitivesīmantadṛśvanāyāḥ sīmantadṛśvanayoḥ sīmantadṛśvanānām
Locativesīmantadṛśvanāyām sīmantadṛśvanayoḥ sīmantadṛśvanāsu

Adverb -sīmantadṛśvanam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria