Declension table of ?sīmantadṛśvan

Deva

MasculineSingularDualPlural
Nominativesīmantadṛśvā sīmantadṛśvānau sīmantadṛśvānaḥ
Vocativesīmantadṛśvan sīmantadṛśvānau sīmantadṛśvānaḥ
Accusativesīmantadṛśvānam sīmantadṛśvānau sīmantadṛśunaḥ
Instrumentalsīmantadṛśunā sīmantadṛśvabhyām sīmantadṛśvabhiḥ
Dativesīmantadṛśune sīmantadṛśvabhyām sīmantadṛśvabhyaḥ
Ablativesīmantadṛśunaḥ sīmantadṛśvabhyām sīmantadṛśvabhyaḥ
Genitivesīmantadṛśunaḥ sīmantadṛśunoḥ sīmantadṛśunām
Locativesīmantadṛśuni sīmantadṛśunoḥ sīmantadṛśvasu

Compound sīmantadṛśva -

Adverb -sīmantadṛśvānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria