Declension table of ?sīmaliṅga

Deva

NeuterSingularDualPlural
Nominativesīmaliṅgam sīmaliṅge sīmaliṅgāni
Vocativesīmaliṅga sīmaliṅge sīmaliṅgāni
Accusativesīmaliṅgam sīmaliṅge sīmaliṅgāni
Instrumentalsīmaliṅgena sīmaliṅgābhyām sīmaliṅgaiḥ
Dativesīmaliṅgāya sīmaliṅgābhyām sīmaliṅgebhyaḥ
Ablativesīmaliṅgāt sīmaliṅgābhyām sīmaliṅgebhyaḥ
Genitivesīmaliṅgasya sīmaliṅgayoḥ sīmaliṅgānām
Locativesīmaliṅge sīmaliṅgayoḥ sīmaliṅgeṣu

Compound sīmaliṅga -

Adverb -sīmaliṅgam -sīmaliṅgāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria