Declension table of ?sīmāvinirṇaya

Deva

MasculineSingularDualPlural
Nominativesīmāvinirṇayaḥ sīmāvinirṇayau sīmāvinirṇayāḥ
Vocativesīmāvinirṇaya sīmāvinirṇayau sīmāvinirṇayāḥ
Accusativesīmāvinirṇayam sīmāvinirṇayau sīmāvinirṇayān
Instrumentalsīmāvinirṇayena sīmāvinirṇayābhyām sīmāvinirṇayaiḥ sīmāvinirṇayebhiḥ
Dativesīmāvinirṇayāya sīmāvinirṇayābhyām sīmāvinirṇayebhyaḥ
Ablativesīmāvinirṇayāt sīmāvinirṇayābhyām sīmāvinirṇayebhyaḥ
Genitivesīmāvinirṇayasya sīmāvinirṇayayoḥ sīmāvinirṇayānām
Locativesīmāvinirṇaye sīmāvinirṇayayoḥ sīmāvinirṇayeṣu

Compound sīmāvinirṇaya -

Adverb -sīmāvinirṇayam -sīmāvinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria