Declension table of ?sīmāvāda

Deva

MasculineSingularDualPlural
Nominativesīmāvādaḥ sīmāvādau sīmāvādāḥ
Vocativesīmāvāda sīmāvādau sīmāvādāḥ
Accusativesīmāvādam sīmāvādau sīmāvādān
Instrumentalsīmāvādena sīmāvādābhyām sīmāvādaiḥ sīmāvādebhiḥ
Dativesīmāvādāya sīmāvādābhyām sīmāvādebhyaḥ
Ablativesīmāvādāt sīmāvādābhyām sīmāvādebhyaḥ
Genitivesīmāvādasya sīmāvādayoḥ sīmāvādānām
Locativesīmāvāde sīmāvādayoḥ sīmāvādeṣu

Compound sīmāvāda -

Adverb -sīmāvādam -sīmāvādāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria