Declension table of ?sīmāvṛkṣa

Deva

MasculineSingularDualPlural
Nominativesīmāvṛkṣaḥ sīmāvṛkṣau sīmāvṛkṣāḥ
Vocativesīmāvṛkṣa sīmāvṛkṣau sīmāvṛkṣāḥ
Accusativesīmāvṛkṣam sīmāvṛkṣau sīmāvṛkṣān
Instrumentalsīmāvṛkṣeṇa sīmāvṛkṣābhyām sīmāvṛkṣaiḥ sīmāvṛkṣebhiḥ
Dativesīmāvṛkṣāya sīmāvṛkṣābhyām sīmāvṛkṣebhyaḥ
Ablativesīmāvṛkṣāt sīmāvṛkṣābhyām sīmāvṛkṣebhyaḥ
Genitivesīmāvṛkṣasya sīmāvṛkṣayoḥ sīmāvṛkṣāṇām
Locativesīmāvṛkṣe sīmāvṛkṣayoḥ sīmāvṛkṣeṣu

Compound sīmāvṛkṣa -

Adverb -sīmāvṛkṣam -sīmāvṛkṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria