Declension table of ?sīmāsetuvinirṇaya

Deva

MasculineSingularDualPlural
Nominativesīmāsetuvinirṇayaḥ sīmāsetuvinirṇayau sīmāsetuvinirṇayāḥ
Vocativesīmāsetuvinirṇaya sīmāsetuvinirṇayau sīmāsetuvinirṇayāḥ
Accusativesīmāsetuvinirṇayam sīmāsetuvinirṇayau sīmāsetuvinirṇayān
Instrumentalsīmāsetuvinirṇayena sīmāsetuvinirṇayābhyām sīmāsetuvinirṇayaiḥ sīmāsetuvinirṇayebhiḥ
Dativesīmāsetuvinirṇayāya sīmāsetuvinirṇayābhyām sīmāsetuvinirṇayebhyaḥ
Ablativesīmāsetuvinirṇayāt sīmāsetuvinirṇayābhyām sīmāsetuvinirṇayebhyaḥ
Genitivesīmāsetuvinirṇayasya sīmāsetuvinirṇayayoḥ sīmāsetuvinirṇayānām
Locativesīmāsetuvinirṇaye sīmāsetuvinirṇayayoḥ sīmāsetuvinirṇayeṣu

Compound sīmāsetuvinirṇaya -

Adverb -sīmāsetuvinirṇayam -sīmāsetuvinirṇayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria