Declension table of ?sīmāntalekhā

Deva

FeminineSingularDualPlural
Nominativesīmāntalekhā sīmāntalekhe sīmāntalekhāḥ
Vocativesīmāntalekhe sīmāntalekhe sīmāntalekhāḥ
Accusativesīmāntalekhām sīmāntalekhe sīmāntalekhāḥ
Instrumentalsīmāntalekhayā sīmāntalekhābhyām sīmāntalekhābhiḥ
Dativesīmāntalekhāyai sīmāntalekhābhyām sīmāntalekhābhyaḥ
Ablativesīmāntalekhāyāḥ sīmāntalekhābhyām sīmāntalekhābhyaḥ
Genitivesīmāntalekhāyāḥ sīmāntalekhayoḥ sīmāntalekhānām
Locativesīmāntalekhāyām sīmāntalekhayoḥ sīmāntalekhāsu

Adverb -sīmāntalekham

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria