Declension table of sīmānta

Deva

MasculineSingularDualPlural
Nominativesīmāntaḥ sīmāntau sīmāntāḥ
Vocativesīmānta sīmāntau sīmāntāḥ
Accusativesīmāntam sīmāntau sīmāntān
Instrumentalsīmāntena sīmāntābhyām sīmāntaiḥ sīmāntebhiḥ
Dativesīmāntāya sīmāntābhyām sīmāntebhyaḥ
Ablativesīmāntāt sīmāntābhyām sīmāntebhyaḥ
Genitivesīmāntasya sīmāntayoḥ sīmāntānām
Locativesīmānte sīmāntayoḥ sīmānteṣu

Compound sīmānta -

Adverb -sīmāntam -sīmāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria