Declension table of ?sīmāniścaya

Deva

MasculineSingularDualPlural
Nominativesīmāniścayaḥ sīmāniścayau sīmāniścayāḥ
Vocativesīmāniścaya sīmāniścayau sīmāniścayāḥ
Accusativesīmāniścayam sīmāniścayau sīmāniścayān
Instrumentalsīmāniścayena sīmāniścayābhyām sīmāniścayaiḥ sīmāniścayebhiḥ
Dativesīmāniścayāya sīmāniścayābhyām sīmāniścayebhyaḥ
Ablativesīmāniścayāt sīmāniścayābhyām sīmāniścayebhyaḥ
Genitivesīmāniścayasya sīmāniścayayoḥ sīmāniścayānām
Locativesīmāniścaye sīmāniścayayoḥ sīmāniścayeṣu

Compound sīmāniścaya -

Adverb -sīmāniścayam -sīmāniścayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria