Declension table of ?sīmādhipa

Deva

MasculineSingularDualPlural
Nominativesīmādhipaḥ sīmādhipau sīmādhipāḥ
Vocativesīmādhipa sīmādhipau sīmādhipāḥ
Accusativesīmādhipam sīmādhipau sīmādhipān
Instrumentalsīmādhipena sīmādhipābhyām sīmādhipaiḥ sīmādhipebhiḥ
Dativesīmādhipāya sīmādhipābhyām sīmādhipebhyaḥ
Ablativesīmādhipāt sīmādhipābhyām sīmādhipebhyaḥ
Genitivesīmādhipasya sīmādhipayoḥ sīmādhipānām
Locativesīmādhipe sīmādhipayoḥ sīmādhipeṣu

Compound sīmādhipa -

Adverb -sīmādhipam -sīmādhipāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria