Declension table of ?sīmābandha

Deva

MasculineSingularDualPlural
Nominativesīmābandhaḥ sīmābandhau sīmābandhāḥ
Vocativesīmābandha sīmābandhau sīmābandhāḥ
Accusativesīmābandham sīmābandhau sīmābandhān
Instrumentalsīmābandhena sīmābandhābhyām sīmābandhaiḥ sīmābandhebhiḥ
Dativesīmābandhāya sīmābandhābhyām sīmābandhebhyaḥ
Ablativesīmābandhāt sīmābandhābhyām sīmābandhebhyaḥ
Genitivesīmābandhasya sīmābandhayoḥ sīmābandhānām
Locativesīmābandhe sīmābandhayoḥ sīmābandheṣu

Compound sīmābandha -

Adverb -sīmābandham -sīmābandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria