Declension table of ?sīlamāvatī

Deva

FeminineSingularDualPlural
Nominativesīlamāvatī sīlamāvatyau sīlamāvatyaḥ
Vocativesīlamāvati sīlamāvatyau sīlamāvatyaḥ
Accusativesīlamāvatīm sīlamāvatyau sīlamāvatīḥ
Instrumentalsīlamāvatyā sīlamāvatībhyām sīlamāvatībhiḥ
Dativesīlamāvatyai sīlamāvatībhyām sīlamāvatībhyaḥ
Ablativesīlamāvatyāḥ sīlamāvatībhyām sīlamāvatībhyaḥ
Genitivesīlamāvatyāḥ sīlamāvatyoḥ sīlamāvatīnām
Locativesīlamāvatyām sīlamāvatyoḥ sīlamāvatīṣu

Compound sīlamāvati - sīlamāvatī -

Adverb -sīlamāvati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria