Declension table of ?sīdya

Deva

NeuterSingularDualPlural
Nominativesīdyam sīdye sīdyāni
Vocativesīdya sīdye sīdyāni
Accusativesīdyam sīdye sīdyāni
Instrumentalsīdyena sīdyābhyām sīdyaiḥ
Dativesīdyāya sīdyābhyām sīdyebhyaḥ
Ablativesīdyāt sīdyābhyām sīdyebhyaḥ
Genitivesīdyasya sīdyayoḥ sīdyānām
Locativesīdye sīdyayoḥ sīdyeṣu

Compound sīdya -

Adverb -sīdyam -sīdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria