Declension table of ?sīdhusañjña

Deva

MasculineSingularDualPlural
Nominativesīdhusañjñaḥ sīdhusañjñau sīdhusañjñāḥ
Vocativesīdhusañjña sīdhusañjñau sīdhusañjñāḥ
Accusativesīdhusañjñam sīdhusañjñau sīdhusañjñān
Instrumentalsīdhusañjñena sīdhusañjñābhyām sīdhusañjñaiḥ sīdhusañjñebhiḥ
Dativesīdhusañjñāya sīdhusañjñābhyām sīdhusañjñebhyaḥ
Ablativesīdhusañjñāt sīdhusañjñābhyām sīdhusañjñebhyaḥ
Genitivesīdhusañjñasya sīdhusañjñayoḥ sīdhusañjñānām
Locativesīdhusañjñe sīdhusañjñayoḥ sīdhusañjñeṣu

Compound sīdhusañjña -

Adverb -sīdhusañjñam -sīdhusañjñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria