Declension table of ?sīdhupuṣpī

Deva

FeminineSingularDualPlural
Nominativesīdhupuṣpī sīdhupuṣpyau sīdhupuṣpyaḥ
Vocativesīdhupuṣpi sīdhupuṣpyau sīdhupuṣpyaḥ
Accusativesīdhupuṣpīm sīdhupuṣpyau sīdhupuṣpīḥ
Instrumentalsīdhupuṣpyā sīdhupuṣpībhyām sīdhupuṣpībhiḥ
Dativesīdhupuṣpyai sīdhupuṣpībhyām sīdhupuṣpībhyaḥ
Ablativesīdhupuṣpyāḥ sīdhupuṣpībhyām sīdhupuṣpībhyaḥ
Genitivesīdhupuṣpyāḥ sīdhupuṣpyoḥ sīdhupuṣpīṇām
Locativesīdhupuṣpyām sīdhupuṣpyoḥ sīdhupuṣpīṣu

Compound sīdhupuṣpi - sīdhupuṣpī -

Adverb -sīdhupuṣpi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria