Declension table of ?sīdhupuṣpa

Deva

MasculineSingularDualPlural
Nominativesīdhupuṣpaḥ sīdhupuṣpau sīdhupuṣpāḥ
Vocativesīdhupuṣpa sīdhupuṣpau sīdhupuṣpāḥ
Accusativesīdhupuṣpam sīdhupuṣpau sīdhupuṣpān
Instrumentalsīdhupuṣpeṇa sīdhupuṣpābhyām sīdhupuṣpaiḥ sīdhupuṣpebhiḥ
Dativesīdhupuṣpāya sīdhupuṣpābhyām sīdhupuṣpebhyaḥ
Ablativesīdhupuṣpāt sīdhupuṣpābhyām sīdhupuṣpebhyaḥ
Genitivesīdhupuṣpasya sīdhupuṣpayoḥ sīdhupuṣpāṇām
Locativesīdhupuṣpe sīdhupuṣpayoḥ sīdhupuṣpeṣu

Compound sīdhupuṣpa -

Adverb -sīdhupuṣpam -sīdhupuṣpāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria