Declension table of ?sīdhupāna

Deva

NeuterSingularDualPlural
Nominativesīdhupānam sīdhupāne sīdhupānāni
Vocativesīdhupāna sīdhupāne sīdhupānāni
Accusativesīdhupānam sīdhupāne sīdhupānāni
Instrumentalsīdhupānena sīdhupānābhyām sīdhupānaiḥ
Dativesīdhupānāya sīdhupānābhyām sīdhupānebhyaḥ
Ablativesīdhupānāt sīdhupānābhyām sīdhupānebhyaḥ
Genitivesīdhupānasya sīdhupānayoḥ sīdhupānānām
Locativesīdhupāne sīdhupānayoḥ sīdhupāneṣu

Compound sīdhupāna -

Adverb -sīdhupānam -sīdhupānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria