Declension table of ?sīdhugandha

Deva

MasculineSingularDualPlural
Nominativesīdhugandhaḥ sīdhugandhau sīdhugandhāḥ
Vocativesīdhugandha sīdhugandhau sīdhugandhāḥ
Accusativesīdhugandham sīdhugandhau sīdhugandhān
Instrumentalsīdhugandhena sīdhugandhābhyām sīdhugandhaiḥ sīdhugandhebhiḥ
Dativesīdhugandhāya sīdhugandhābhyām sīdhugandhebhyaḥ
Ablativesīdhugandhāt sīdhugandhābhyām sīdhugandhebhyaḥ
Genitivesīdhugandhasya sīdhugandhayoḥ sīdhugandhānām
Locativesīdhugandhe sīdhugandhayoḥ sīdhugandheṣu

Compound sīdhugandha -

Adverb -sīdhugandham -sīdhugandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria