Declension table of ?sigruḍī

Deva

FeminineSingularDualPlural
Nominativesigruḍī sigruḍyau sigruḍyaḥ
Vocativesigruḍi sigruḍyau sigruḍyaḥ
Accusativesigruḍīm sigruḍyau sigruḍīḥ
Instrumentalsigruḍyā sigruḍībhyām sigruḍībhiḥ
Dativesigruḍyai sigruḍībhyām sigruḍībhyaḥ
Ablativesigruḍyāḥ sigruḍībhyām sigruḍībhyaḥ
Genitivesigruḍyāḥ sigruḍyoḥ sigruḍīnām
Locativesigruḍyām sigruḍyoḥ sigruḍīṣu

Compound sigruḍi - sigruḍī -

Adverb -sigruḍi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria