Declension table of ?sigatā

Deva

FeminineSingularDualPlural
Nominativesigatā sigate sigatāḥ
Vocativesigate sigate sigatāḥ
Accusativesigatām sigate sigatāḥ
Instrumentalsigatayā sigatābhyām sigatābhiḥ
Dativesigatāyai sigatābhyām sigatābhyaḥ
Ablativesigatāyāḥ sigatābhyām sigatābhyaḥ
Genitivesigatāyāḥ sigatayoḥ sigatānām
Locativesigatāyām sigatayoḥ sigatāsu

Adverb -sigatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria