Declension table of ?siṅghiṇī

Deva

FeminineSingularDualPlural
Nominativesiṅghiṇī siṅghiṇyau siṅghiṇyaḥ
Vocativesiṅghiṇi siṅghiṇyau siṅghiṇyaḥ
Accusativesiṅghiṇīm siṅghiṇyau siṅghiṇīḥ
Instrumentalsiṅghiṇyā siṅghiṇībhyām siṅghiṇībhiḥ
Dativesiṅghiṇyai siṅghiṇībhyām siṅghiṇībhyaḥ
Ablativesiṅghiṇyāḥ siṅghiṇībhyām siṅghiṇībhyaḥ
Genitivesiṅghiṇyāḥ siṅghiṇyoḥ siṅghiṇīnām
Locativesiṅghiṇyām siṅghiṇyoḥ siṅghiṇīṣu

Compound siṅghiṇi - siṅghiṇī -

Adverb -siṅghiṇi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria