Declension table of ?siṅghāṇaka

Deva

MasculineSingularDualPlural
Nominativesiṅghāṇakaḥ siṅghāṇakau siṅghāṇakāḥ
Vocativesiṅghāṇaka siṅghāṇakau siṅghāṇakāḥ
Accusativesiṅghāṇakam siṅghāṇakau siṅghāṇakān
Instrumentalsiṅghāṇakena siṅghāṇakābhyām siṅghāṇakaiḥ siṅghāṇakebhiḥ
Dativesiṅghāṇakāya siṅghāṇakābhyām siṅghāṇakebhyaḥ
Ablativesiṅghāṇakāt siṅghāṇakābhyām siṅghāṇakebhyaḥ
Genitivesiṅghāṇakasya siṅghāṇakayoḥ siṅghāṇakānām
Locativesiṅghāṇake siṅghāṇakayoḥ siṅghāṇakeṣu

Compound siṅghāṇaka -

Adverb -siṅghāṇakam -siṅghāṇakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria