Declension table of ?siṅghaṇadeva

Deva

MasculineSingularDualPlural
Nominativesiṅghaṇadevaḥ siṅghaṇadevau siṅghaṇadevāḥ
Vocativesiṅghaṇadeva siṅghaṇadevau siṅghaṇadevāḥ
Accusativesiṅghaṇadevam siṅghaṇadevau siṅghaṇadevān
Instrumentalsiṅghaṇadevena siṅghaṇadevābhyām siṅghaṇadevaiḥ siṅghaṇadevebhiḥ
Dativesiṅghaṇadevāya siṅghaṇadevābhyām siṅghaṇadevebhyaḥ
Ablativesiṅghaṇadevāt siṅghaṇadevābhyām siṅghaṇadevebhyaḥ
Genitivesiṅghaṇadevasya siṅghaṇadevayoḥ siṅghaṇadevānām
Locativesiṅghaṇadeve siṅghaṇadevayoḥ siṅghaṇadeveṣu

Compound siṅghaṇadeva -

Adverb -siṅghaṇadevam -siṅghaṇadevāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria