Declension table of ?siṅgabhūpāla

Deva

MasculineSingularDualPlural
Nominativesiṅgabhūpālaḥ siṅgabhūpālau siṅgabhūpālāḥ
Vocativesiṅgabhūpāla siṅgabhūpālau siṅgabhūpālāḥ
Accusativesiṅgabhūpālam siṅgabhūpālau siṅgabhūpālān
Instrumentalsiṅgabhūpālena siṅgabhūpālābhyām siṅgabhūpālaiḥ siṅgabhūpālebhiḥ
Dativesiṅgabhūpālāya siṅgabhūpālābhyām siṅgabhūpālebhyaḥ
Ablativesiṅgabhūpālāt siṅgabhūpālābhyām siṅgabhūpālebhyaḥ
Genitivesiṅgabhūpālasya siṅgabhūpālayoḥ siṅgabhūpālānām
Locativesiṅgabhūpāle siṅgabhūpālayoḥ siṅgabhūpāleṣu

Compound siṅgabhūpāla -

Adverb -siṅgabhūpālam -siṅgabhūpālāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria