Declension table of ?sidhrakāvaṇa

Deva

NeuterSingularDualPlural
Nominativesidhrakāvaṇam sidhrakāvaṇe sidhrakāvaṇāni
Vocativesidhrakāvaṇa sidhrakāvaṇe sidhrakāvaṇāni
Accusativesidhrakāvaṇam sidhrakāvaṇe sidhrakāvaṇāni
Instrumentalsidhrakāvaṇena sidhrakāvaṇābhyām sidhrakāvaṇaiḥ
Dativesidhrakāvaṇāya sidhrakāvaṇābhyām sidhrakāvaṇebhyaḥ
Ablativesidhrakāvaṇāt sidhrakāvaṇābhyām sidhrakāvaṇebhyaḥ
Genitivesidhrakāvaṇasya sidhrakāvaṇayoḥ sidhrakāvaṇānām
Locativesidhrakāvaṇe sidhrakāvaṇayoḥ sidhrakāvaṇeṣu

Compound sidhrakāvaṇa -

Adverb -sidhrakāvaṇam -sidhrakāvaṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria