Declension table of ?sidhraka

Deva

MasculineSingularDualPlural
Nominativesidhrakaḥ sidhrakau sidhrakāḥ
Vocativesidhraka sidhrakau sidhrakāḥ
Accusativesidhrakam sidhrakau sidhrakān
Instrumentalsidhrakeṇa sidhrakābhyām sidhrakaiḥ sidhrakebhiḥ
Dativesidhrakāya sidhrakābhyām sidhrakebhyaḥ
Ablativesidhrakāt sidhrakābhyām sidhrakebhyaḥ
Genitivesidhrakasya sidhrakayoḥ sidhrakāṇām
Locativesidhrake sidhrakayoḥ sidhrakeṣu

Compound sidhraka -

Adverb -sidhrakam -sidhrakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria