Declension table of ?sidhmavatā

Deva

FeminineSingularDualPlural
Nominativesidhmavatā sidhmavate sidhmavatāḥ
Vocativesidhmavate sidhmavate sidhmavatāḥ
Accusativesidhmavatām sidhmavate sidhmavatāḥ
Instrumentalsidhmavatayā sidhmavatābhyām sidhmavatābhiḥ
Dativesidhmavatāyai sidhmavatābhyām sidhmavatābhyaḥ
Ablativesidhmavatāyāḥ sidhmavatābhyām sidhmavatābhyaḥ
Genitivesidhmavatāyāḥ sidhmavatayoḥ sidhmavatānām
Locativesidhmavatāyām sidhmavatayoḥ sidhmavatāsu

Adverb -sidhmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria