Declension table of ?sidhmavat

Deva

NeuterSingularDualPlural
Nominativesidhmavat sidhmavantī sidhmavatī sidhmavanti
Vocativesidhmavat sidhmavantī sidhmavatī sidhmavanti
Accusativesidhmavat sidhmavantī sidhmavatī sidhmavanti
Instrumentalsidhmavatā sidhmavadbhyām sidhmavadbhiḥ
Dativesidhmavate sidhmavadbhyām sidhmavadbhyaḥ
Ablativesidhmavataḥ sidhmavadbhyām sidhmavadbhyaḥ
Genitivesidhmavataḥ sidhmavatoḥ sidhmavatām
Locativesidhmavati sidhmavatoḥ sidhmavatsu

Adverb -sidhmavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria